Declension table of ?sañjijīvayiṣu

Deva

MasculineSingularDualPlural
Nominativesañjijīvayiṣuḥ sañjijīvayiṣū sañjijīvayiṣavaḥ
Vocativesañjijīvayiṣo sañjijīvayiṣū sañjijīvayiṣavaḥ
Accusativesañjijīvayiṣum sañjijīvayiṣū sañjijīvayiṣūn
Instrumentalsañjijīvayiṣuṇā sañjijīvayiṣubhyām sañjijīvayiṣubhiḥ
Dativesañjijīvayiṣave sañjijīvayiṣubhyām sañjijīvayiṣubhyaḥ
Ablativesañjijīvayiṣoḥ sañjijīvayiṣubhyām sañjijīvayiṣubhyaḥ
Genitivesañjijīvayiṣoḥ sañjijīvayiṣvoḥ sañjijīvayiṣūṇām
Locativesañjijīvayiṣau sañjijīvayiṣvoḥ sañjijīvayiṣuṣu

Compound sañjijīvayiṣu -

Adverb -sañjijīvayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria