Declension table of ?sañjīvinī

Deva

FeminineSingularDualPlural
Nominativesañjīvinī sañjīvinyau sañjīvinyaḥ
Vocativesañjīvini sañjīvinyau sañjīvinyaḥ
Accusativesañjīvinīm sañjīvinyau sañjīvinīḥ
Instrumentalsañjīvinyā sañjīvinībhyām sañjīvinībhiḥ
Dativesañjīvinyai sañjīvinībhyām sañjīvinībhyaḥ
Ablativesañjīvinyāḥ sañjīvinībhyām sañjīvinībhyaḥ
Genitivesañjīvinyāḥ sañjīvinyoḥ sañjīvinīnām
Locativesañjīvinyām sañjīvinyoḥ sañjīvinīṣu

Compound sañjīvini - sañjīvinī -

Adverb -sañjīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria