Declension table of ?sañjihīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativesañjihīrṣu_ā sañjihīrṣu_e sañjihīrṣu_āḥ
Vocativesañjihīrṣu_e sañjihīrṣu_e sañjihīrṣu_āḥ
Accusativesañjihīrṣu_ām sañjihīrṣu_e sañjihīrṣu_āḥ
Instrumentalsañjihīrṣu_ayā sañjihīrṣu_ābhyām sañjihīrṣu_ābhiḥ
Dativesañjihīrṣu_āyai sañjihīrṣu_ābhyām sañjihīrṣu_ābhyaḥ
Ablativesañjihīrṣu_āyāḥ sañjihīrṣu_ābhyām sañjihīrṣu_ābhyaḥ
Genitivesañjihīrṣu_āyāḥ sañjihīrṣu_ayoḥ sañjihīrṣu_ānām
Locativesañjihīrṣu_āyām sañjihīrṣu_ayoḥ sañjihīrṣu_āsu

Adverb -sañjihīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria