Declension table of ?sañjayat

Deva

NeuterSingularDualPlural
Nominativesañjayat sañjayantī sañjayatī sañjayanti
Vocativesañjayat sañjayantī sañjayatī sañjayanti
Accusativesañjayat sañjayantī sañjayatī sañjayanti
Instrumentalsañjayatā sañjayadbhyām sañjayadbhiḥ
Dativesañjayate sañjayadbhyām sañjayadbhyaḥ
Ablativesañjayataḥ sañjayadbhyām sañjayadbhyaḥ
Genitivesañjayataḥ sañjayatoḥ sañjayatām
Locativesañjayati sañjayatoḥ sañjayatsu

Adverb -sañjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria