Declension table of ?sañjarbhurāṇā

Deva

FeminineSingularDualPlural
Nominativesañjarbhurāṇā sañjarbhurāṇe sañjarbhurāṇāḥ
Vocativesañjarbhurāṇe sañjarbhurāṇe sañjarbhurāṇāḥ
Accusativesañjarbhurāṇām sañjarbhurāṇe sañjarbhurāṇāḥ
Instrumentalsañjarbhurāṇayā sañjarbhurāṇābhyām sañjarbhurāṇābhiḥ
Dativesañjarbhurāṇāyai sañjarbhurāṇābhyām sañjarbhurāṇābhyaḥ
Ablativesañjarbhurāṇāyāḥ sañjarbhurāṇābhyām sañjarbhurāṇābhyaḥ
Genitivesañjarbhurāṇāyāḥ sañjarbhurāṇayoḥ sañjarbhurāṇānām
Locativesañjarbhurāṇāyām sañjarbhurāṇayoḥ sañjarbhurāṇāsu

Adverb -sañjarbhurāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria