Declension table of ?sañjāterṣya

Deva

MasculineSingularDualPlural
Nominativesañjāterṣyaḥ sañjāterṣyau sañjāterṣyāḥ
Vocativesañjāterṣya sañjāterṣyau sañjāterṣyāḥ
Accusativesañjāterṣyam sañjāterṣyau sañjāterṣyān
Instrumentalsañjāterṣyeṇa sañjāterṣyābhyām sañjāterṣyaiḥ sañjāterṣyebhiḥ
Dativesañjāterṣyāya sañjāterṣyābhyām sañjāterṣyebhyaḥ
Ablativesañjāterṣyāt sañjāterṣyābhyām sañjāterṣyebhyaḥ
Genitivesañjāterṣyasya sañjāterṣyayoḥ sañjāterṣyāṇām
Locativesañjāterṣye sañjāterṣyayoḥ sañjāterṣyeṣu

Compound sañjāterṣya -

Adverb -sañjāterṣyam -sañjāterṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria