Declension table of ?saṃhvārita

Deva

NeuterSingularDualPlural
Nominativesaṃhvāritam saṃhvārite saṃhvāritāni
Vocativesaṃhvārita saṃhvārite saṃhvāritāni
Accusativesaṃhvāritam saṃhvārite saṃhvāritāni
Instrumentalsaṃhvāritena saṃhvāritābhyām saṃhvāritaiḥ
Dativesaṃhvāritāya saṃhvāritābhyām saṃhvāritebhyaḥ
Ablativesaṃhvāritāt saṃhvāritābhyām saṃhvāritebhyaḥ
Genitivesaṃhvāritasya saṃhvāritayoḥ saṃhvāritānām
Locativesaṃhvārite saṃhvāritayoḥ saṃhvāriteṣu

Compound saṃhvārita -

Adverb -saṃhvāritam -saṃhvāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria