Declension table of ?saṃhriyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṃhriyamāṇam saṃhriyamāṇe saṃhriyamāṇāni
Vocativesaṃhriyamāṇa saṃhriyamāṇe saṃhriyamāṇāni
Accusativesaṃhriyamāṇam saṃhriyamāṇe saṃhriyamāṇāni
Instrumentalsaṃhriyamāṇena saṃhriyamāṇābhyām saṃhriyamāṇaiḥ
Dativesaṃhriyamāṇāya saṃhriyamāṇābhyām saṃhriyamāṇebhyaḥ
Ablativesaṃhriyamāṇāt saṃhriyamāṇābhyām saṃhriyamāṇebhyaḥ
Genitivesaṃhriyamāṇasya saṃhriyamāṇayoḥ saṃhriyamāṇānām
Locativesaṃhriyamāṇe saṃhriyamāṇayoḥ saṃhriyamāṇeṣu

Compound saṃhriyamāṇa -

Adverb -saṃhriyamāṇam -saṃhriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria