Declension table of ?saṃhrādinī

Deva

FeminineSingularDualPlural
Nominativesaṃhrādinī saṃhrādinyau saṃhrādinyaḥ
Vocativesaṃhrādini saṃhrādinyau saṃhrādinyaḥ
Accusativesaṃhrādinīm saṃhrādinyau saṃhrādinīḥ
Instrumentalsaṃhrādinyā saṃhrādinībhyām saṃhrādinībhiḥ
Dativesaṃhrādinyai saṃhrādinībhyām saṃhrādinībhyaḥ
Ablativesaṃhrādinyāḥ saṃhrādinībhyām saṃhrādinībhyaḥ
Genitivesaṃhrādinyāḥ saṃhrādinyoḥ saṃhrādinīnām
Locativesaṃhrādinyām saṃhrādinyoḥ saṃhrādinīṣu

Compound saṃhrādini - saṃhrādinī -

Adverb -saṃhrādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria