Declension table of ?saṃhitāsūtra

Deva

NeuterSingularDualPlural
Nominativesaṃhitāsūtram saṃhitāsūtre saṃhitāsūtrāṇi
Vocativesaṃhitāsūtra saṃhitāsūtre saṃhitāsūtrāṇi
Accusativesaṃhitāsūtram saṃhitāsūtre saṃhitāsūtrāṇi
Instrumentalsaṃhitāsūtreṇa saṃhitāsūtrābhyām saṃhitāsūtraiḥ
Dativesaṃhitāsūtrāya saṃhitāsūtrābhyām saṃhitāsūtrebhyaḥ
Ablativesaṃhitāsūtrāt saṃhitāsūtrābhyām saṃhitāsūtrebhyaḥ
Genitivesaṃhitāsūtrasya saṃhitāsūtrayoḥ saṃhitāsūtrāṇām
Locativesaṃhitāsūtre saṃhitāsūtrayoḥ saṃhitāsūtreṣu

Compound saṃhitāsūtra -

Adverb -saṃhitāsūtram -saṃhitāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria