Declension table of ?saṃhitāpradīpa

Deva

MasculineSingularDualPlural
Nominativesaṃhitāpradīpaḥ saṃhitāpradīpau saṃhitāpradīpāḥ
Vocativesaṃhitāpradīpa saṃhitāpradīpau saṃhitāpradīpāḥ
Accusativesaṃhitāpradīpam saṃhitāpradīpau saṃhitāpradīpān
Instrumentalsaṃhitāpradīpena saṃhitāpradīpābhyām saṃhitāpradīpaiḥ saṃhitāpradīpebhiḥ
Dativesaṃhitāpradīpāya saṃhitāpradīpābhyām saṃhitāpradīpebhyaḥ
Ablativesaṃhitāpradīpāt saṃhitāpradīpābhyām saṃhitāpradīpebhyaḥ
Genitivesaṃhitāpradīpasya saṃhitāpradīpayoḥ saṃhitāpradīpānām
Locativesaṃhitāpradīpe saṃhitāpradīpayoḥ saṃhitāpradīpeṣu

Compound saṃhitāpradīpa -

Adverb -saṃhitāpradīpam -saṃhitāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria