Declension table of ?saṃhitābhāṣya

Deva

NeuterSingularDualPlural
Nominativesaṃhitābhāṣyam saṃhitābhāṣye saṃhitābhāṣyāṇi
Vocativesaṃhitābhāṣya saṃhitābhāṣye saṃhitābhāṣyāṇi
Accusativesaṃhitābhāṣyam saṃhitābhāṣye saṃhitābhāṣyāṇi
Instrumentalsaṃhitābhāṣyeṇa saṃhitābhāṣyābhyām saṃhitābhāṣyaiḥ
Dativesaṃhitābhāṣyāya saṃhitābhāṣyābhyām saṃhitābhāṣyebhyaḥ
Ablativesaṃhitābhāṣyāt saṃhitābhāṣyābhyām saṃhitābhāṣyebhyaḥ
Genitivesaṃhitābhāṣyasya saṃhitābhāṣyayoḥ saṃhitābhāṣyāṇām
Locativesaṃhitābhāṣye saṃhitābhāṣyayoḥ saṃhitābhāṣyeṣu

Compound saṃhitābhāṣya -

Adverb -saṃhitābhāṣyam -saṃhitābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria