Declension table of saṃhita

Deva

MasculineSingularDualPlural
Nominativesaṃhitaḥ saṃhitau saṃhitāḥ
Vocativesaṃhita saṃhitau saṃhitāḥ
Accusativesaṃhitam saṃhitau saṃhitān
Instrumentalsaṃhitena saṃhitābhyām saṃhitaiḥ saṃhitebhiḥ
Dativesaṃhitāya saṃhitābhyām saṃhitebhyaḥ
Ablativesaṃhitāt saṃhitābhyām saṃhitebhyaḥ
Genitivesaṃhitasya saṃhitayoḥ saṃhitānām
Locativesaṃhite saṃhitayoḥ saṃhiteṣu

Compound saṃhita -

Adverb -saṃhitam -saṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria