Declension table of ?saṃhatyakārin

Deva

MasculineSingularDualPlural
Nominativesaṃhatyakārī saṃhatyakāriṇau saṃhatyakāriṇaḥ
Vocativesaṃhatyakārin saṃhatyakāriṇau saṃhatyakāriṇaḥ
Accusativesaṃhatyakāriṇam saṃhatyakāriṇau saṃhatyakāriṇaḥ
Instrumentalsaṃhatyakāriṇā saṃhatyakāribhyām saṃhatyakāribhiḥ
Dativesaṃhatyakāriṇe saṃhatyakāribhyām saṃhatyakāribhyaḥ
Ablativesaṃhatyakāriṇaḥ saṃhatyakāribhyām saṃhatyakāribhyaḥ
Genitivesaṃhatyakāriṇaḥ saṃhatyakāriṇoḥ saṃhatyakāriṇām
Locativesaṃhatyakāriṇi saṃhatyakāriṇoḥ saṃhatyakāriṣu

Compound saṃhatyakāri -

Adverb -saṃhatyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria