Declension table of ?saṃhatiśalin

Deva

MasculineSingularDualPlural
Nominativesaṃhatiśalī saṃhatiśalinau saṃhatiśalinaḥ
Vocativesaṃhatiśalin saṃhatiśalinau saṃhatiśalinaḥ
Accusativesaṃhatiśalinam saṃhatiśalinau saṃhatiśalinaḥ
Instrumentalsaṃhatiśalinā saṃhatiśalibhyām saṃhatiśalibhiḥ
Dativesaṃhatiśaline saṃhatiśalibhyām saṃhatiśalibhyaḥ
Ablativesaṃhatiśalinaḥ saṃhatiśalibhyām saṃhatiśalibhyaḥ
Genitivesaṃhatiśalinaḥ saṃhatiśalinoḥ saṃhatiśalinām
Locativesaṃhatiśalini saṃhatiśalinoḥ saṃhatiśaliṣu

Compound saṃhatiśali -

Adverb -saṃhatiśali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria