Declension table of ?saṃhatavṛttoru

Deva

MasculineSingularDualPlural
Nominativesaṃhatavṛttoruḥ saṃhatavṛttorū saṃhatavṛttoravaḥ
Vocativesaṃhatavṛttoro saṃhatavṛttorū saṃhatavṛttoravaḥ
Accusativesaṃhatavṛttorum saṃhatavṛttorū saṃhatavṛttorūn
Instrumentalsaṃhatavṛttoruṇā saṃhatavṛttorubhyām saṃhatavṛttorubhiḥ
Dativesaṃhatavṛttorave saṃhatavṛttorubhyām saṃhatavṛttorubhyaḥ
Ablativesaṃhatavṛttoroḥ saṃhatavṛttorubhyām saṃhatavṛttorubhyaḥ
Genitivesaṃhatavṛttoroḥ saṃhatavṛttorvoḥ saṃhatavṛttorūṇām
Locativesaṃhatavṛttorau saṃhatavṛttorvoḥ saṃhatavṛttoruṣu

Compound saṃhatavṛttoru -

Adverb -saṃhatavṛttoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria