Declension table of ?saṃhatala

Deva

MasculineSingularDualPlural
Nominativesaṃhatalaḥ saṃhatalau saṃhatalāḥ
Vocativesaṃhatala saṃhatalau saṃhatalāḥ
Accusativesaṃhatalam saṃhatalau saṃhatalān
Instrumentalsaṃhatalena saṃhatalābhyām saṃhatalaiḥ saṃhatalebhiḥ
Dativesaṃhatalāya saṃhatalābhyām saṃhatalebhyaḥ
Ablativesaṃhatalāt saṃhatalābhyām saṃhatalebhyaḥ
Genitivesaṃhatalasya saṃhatalayoḥ saṃhatalānām
Locativesaṃhatale saṃhatalayoḥ saṃhataleṣu

Compound saṃhatala -

Adverb -saṃhatalam -saṃhatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria