Declension table of ?saṃhatabhrū

Deva

NeuterSingularDualPlural
Nominativesaṃhatabhru saṃhatabhruṇī saṃhatabhrūṇi
Vocativesaṃhatabhru saṃhatabhruṇī saṃhatabhrūṇi
Accusativesaṃhatabhru saṃhatabhruṇī saṃhatabhrūṇi
Instrumentalsaṃhatabhruṇā saṃhatabhrubhyām saṃhatabhrubhiḥ
Dativesaṃhatabhruṇe saṃhatabhrubhyām saṃhatabhrubhyaḥ
Ablativesaṃhatabhruṇaḥ saṃhatabhrubhyām saṃhatabhrubhyaḥ
Genitivesaṃhatabhruṇaḥ saṃhatabhruṇoḥ saṃhatabhrūṇām
Locativesaṃhatabhruṇi saṃhatabhruṇoḥ saṃhatabhruṣu

Compound saṃhatabhru -

Adverb -saṃhatabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria