Declension table of saṃhara

Deva

MasculineSingularDualPlural
Nominativesaṃharaḥ saṃharau saṃharāḥ
Vocativesaṃhara saṃharau saṃharāḥ
Accusativesaṃharam saṃharau saṃharān
Instrumentalsaṃhareṇa saṃharābhyām saṃharaiḥ saṃharebhiḥ
Dativesaṃharāya saṃharābhyām saṃharebhyaḥ
Ablativesaṃharāt saṃharābhyām saṃharebhyaḥ
Genitivesaṃharasya saṃharayoḥ saṃharāṇām
Locativesaṃhare saṃharayoḥ saṃhareṣu

Compound saṃhara -

Adverb -saṃharam -saṃharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria