Declension table of ?saṃharṣita

Deva

NeuterSingularDualPlural
Nominativesaṃharṣitam saṃharṣite saṃharṣitāni
Vocativesaṃharṣita saṃharṣite saṃharṣitāni
Accusativesaṃharṣitam saṃharṣite saṃharṣitāni
Instrumentalsaṃharṣitena saṃharṣitābhyām saṃharṣitaiḥ
Dativesaṃharṣitāya saṃharṣitābhyām saṃharṣitebhyaḥ
Ablativesaṃharṣitāt saṃharṣitābhyām saṃharṣitebhyaḥ
Genitivesaṃharṣitasya saṃharṣitayoḥ saṃharṣitānām
Locativesaṃharṣite saṃharṣitayoḥ saṃharṣiteṣu

Compound saṃharṣita -

Adverb -saṃharṣitam -saṃharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria