Declension table of ?saṃharṣaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃharṣaṇaḥ saṃharṣaṇau saṃharṣaṇāḥ
Vocativesaṃharṣaṇa saṃharṣaṇau saṃharṣaṇāḥ
Accusativesaṃharṣaṇam saṃharṣaṇau saṃharṣaṇān
Instrumentalsaṃharṣaṇena saṃharṣaṇābhyām saṃharṣaṇaiḥ saṃharṣaṇebhiḥ
Dativesaṃharṣaṇāya saṃharṣaṇābhyām saṃharṣaṇebhyaḥ
Ablativesaṃharṣaṇāt saṃharṣaṇābhyām saṃharṣaṇebhyaḥ
Genitivesaṃharṣaṇasya saṃharṣaṇayoḥ saṃharṣaṇānām
Locativesaṃharṣaṇe saṃharṣaṇayoḥ saṃharṣaṇeṣu

Compound saṃharṣaṇa -

Adverb -saṃharṣaṇam -saṃharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria