Declension table of ?saṃhananīya

Deva

MasculineSingularDualPlural
Nominativesaṃhananīyaḥ saṃhananīyau saṃhananīyāḥ
Vocativesaṃhananīya saṃhananīyau saṃhananīyāḥ
Accusativesaṃhananīyam saṃhananīyau saṃhananīyān
Instrumentalsaṃhananīyena saṃhananīyābhyām saṃhananīyaiḥ saṃhananīyebhiḥ
Dativesaṃhananīyāya saṃhananīyābhyām saṃhananīyebhyaḥ
Ablativesaṃhananīyāt saṃhananīyābhyām saṃhananīyebhyaḥ
Genitivesaṃhananīyasya saṃhananīyayoḥ saṃhananīyānām
Locativesaṃhananīye saṃhananīyayoḥ saṃhananīyeṣu

Compound saṃhananīya -

Adverb -saṃhananīyam -saṃhananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria