Declension table of ?saṃhananavat

Deva

NeuterSingularDualPlural
Nominativesaṃhananavat saṃhananavantī saṃhananavatī saṃhananavanti
Vocativesaṃhananavat saṃhananavantī saṃhananavatī saṃhananavanti
Accusativesaṃhananavat saṃhananavantī saṃhananavatī saṃhananavanti
Instrumentalsaṃhananavatā saṃhananavadbhyām saṃhananavadbhiḥ
Dativesaṃhananavate saṃhananavadbhyām saṃhananavadbhyaḥ
Ablativesaṃhananavataḥ saṃhananavadbhyām saṃhananavadbhyaḥ
Genitivesaṃhananavataḥ saṃhananavatoḥ saṃhananavatām
Locativesaṃhananavati saṃhananavatoḥ saṃhananavatsu

Adverb -saṃhananavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria