Declension table of ?saṃhāta

Deva

MasculineSingularDualPlural
Nominativesaṃhātaḥ saṃhātau saṃhātāḥ
Vocativesaṃhāta saṃhātau saṃhātāḥ
Accusativesaṃhātam saṃhātau saṃhātān
Instrumentalsaṃhātena saṃhātābhyām saṃhātaiḥ saṃhātebhiḥ
Dativesaṃhātāya saṃhātābhyām saṃhātebhyaḥ
Ablativesaṃhātāt saṃhātābhyām saṃhātebhyaḥ
Genitivesaṃhātasya saṃhātayoḥ saṃhātānām
Locativesaṃhāte saṃhātayoḥ saṃhāteṣu

Compound saṃhāta -

Adverb -saṃhātam -saṃhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria