Declension table of ?saṃhāravegavat

Deva

NeuterSingularDualPlural
Nominativesaṃhāravegavat saṃhāravegavantī saṃhāravegavatī saṃhāravegavanti
Vocativesaṃhāravegavat saṃhāravegavantī saṃhāravegavatī saṃhāravegavanti
Accusativesaṃhāravegavat saṃhāravegavantī saṃhāravegavatī saṃhāravegavanti
Instrumentalsaṃhāravegavatā saṃhāravegavadbhyām saṃhāravegavadbhiḥ
Dativesaṃhāravegavate saṃhāravegavadbhyām saṃhāravegavadbhyaḥ
Ablativesaṃhāravegavataḥ saṃhāravegavadbhyām saṃhāravegavadbhyaḥ
Genitivesaṃhāravegavataḥ saṃhāravegavatoḥ saṃhāravegavatām
Locativesaṃhāravegavati saṃhāravegavatoḥ saṃhāravegavatsu

Adverb -saṃhāravegavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria