Declension table of ?saṃhāravarman

Deva

MasculineSingularDualPlural
Nominativesaṃhāravarmā saṃhāravarmāṇau saṃhāravarmāṇaḥ
Vocativesaṃhāravarman saṃhāravarmāṇau saṃhāravarmāṇaḥ
Accusativesaṃhāravarmāṇam saṃhāravarmāṇau saṃhāravarmaṇaḥ
Instrumentalsaṃhāravarmaṇā saṃhāravarmabhyām saṃhāravarmabhiḥ
Dativesaṃhāravarmaṇe saṃhāravarmabhyām saṃhāravarmabhyaḥ
Ablativesaṃhāravarmaṇaḥ saṃhāravarmabhyām saṃhāravarmabhyaḥ
Genitivesaṃhāravarmaṇaḥ saṃhāravarmaṇoḥ saṃhāravarmaṇām
Locativesaṃhāravarmaṇi saṃhāravarmaṇoḥ saṃhāravarmasu

Compound saṃhāravarma -

Adverb -saṃhāravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria