Declension table of ?saṃhānā

Deva

FeminineSingularDualPlural
Nominativesaṃhānā saṃhāne saṃhānāḥ
Vocativesaṃhāne saṃhāne saṃhānāḥ
Accusativesaṃhānām saṃhāne saṃhānāḥ
Instrumentalsaṃhānayā saṃhānābhyām saṃhānābhiḥ
Dativesaṃhānāyai saṃhānābhyām saṃhānābhyaḥ
Ablativesaṃhānāyāḥ saṃhānābhyām saṃhānābhyaḥ
Genitivesaṃhānāyāḥ saṃhānayoḥ saṃhānānām
Locativesaṃhānāyām saṃhānayoḥ saṃhānāsu

Adverb -saṃhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria