Declension table of ?saṃhāna

Deva

NeuterSingularDualPlural
Nominativesaṃhānam saṃhāne saṃhānāni
Vocativesaṃhāna saṃhāne saṃhānāni
Accusativesaṃhānam saṃhāne saṃhānāni
Instrumentalsaṃhānena saṃhānābhyām saṃhānaiḥ
Dativesaṃhānāya saṃhānābhyām saṃhānebhyaḥ
Ablativesaṃhānāt saṃhānābhyām saṃhānebhyaḥ
Genitivesaṃhānasya saṃhānayoḥ saṃhānānām
Locativesaṃhāne saṃhānayoḥ saṃhāneṣu

Compound saṃhāna -

Adverb -saṃhānam -saṃhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria