Declension table of ?saṃhṛtimat

Deva

MasculineSingularDualPlural
Nominativesaṃhṛtimān saṃhṛtimantau saṃhṛtimantaḥ
Vocativesaṃhṛtiman saṃhṛtimantau saṃhṛtimantaḥ
Accusativesaṃhṛtimantam saṃhṛtimantau saṃhṛtimataḥ
Instrumentalsaṃhṛtimatā saṃhṛtimadbhyām saṃhṛtimadbhiḥ
Dativesaṃhṛtimate saṃhṛtimadbhyām saṃhṛtimadbhyaḥ
Ablativesaṃhṛtimataḥ saṃhṛtimadbhyām saṃhṛtimadbhyaḥ
Genitivesaṃhṛtimataḥ saṃhṛtimatoḥ saṃhṛtimatām
Locativesaṃhṛtimati saṃhṛtimatoḥ saṃhṛtimatsu

Compound saṃhṛtimat -

Adverb -saṃhṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria