Declension table of ?saṃhṛṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃhṛṣitā saṃhṛṣite saṃhṛṣitāḥ
Vocativesaṃhṛṣite saṃhṛṣite saṃhṛṣitāḥ
Accusativesaṃhṛṣitām saṃhṛṣite saṃhṛṣitāḥ
Instrumentalsaṃhṛṣitayā saṃhṛṣitābhyām saṃhṛṣitābhiḥ
Dativesaṃhṛṣitāyai saṃhṛṣitābhyām saṃhṛṣitābhyaḥ
Ablativesaṃhṛṣitāyāḥ saṃhṛṣitābhyām saṃhṛṣitābhyaḥ
Genitivesaṃhṛṣitāyāḥ saṃhṛṣitayoḥ saṃhṛṣitānām
Locativesaṃhṛṣitāyām saṃhṛṣitayoḥ saṃhṛṣitāsu

Adverb -saṃhṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria