Declension table of ?saṃhṛṣṭinī

Deva

FeminineSingularDualPlural
Nominativesaṃhṛṣṭinī saṃhṛṣṭinyau saṃhṛṣṭinyaḥ
Vocativesaṃhṛṣṭini saṃhṛṣṭinyau saṃhṛṣṭinyaḥ
Accusativesaṃhṛṣṭinīm saṃhṛṣṭinyau saṃhṛṣṭinīḥ
Instrumentalsaṃhṛṣṭinyā saṃhṛṣṭinībhyām saṃhṛṣṭinībhiḥ
Dativesaṃhṛṣṭinyai saṃhṛṣṭinībhyām saṃhṛṣṭinībhyaḥ
Ablativesaṃhṛṣṭinyāḥ saṃhṛṣṭinībhyām saṃhṛṣṭinībhyaḥ
Genitivesaṃhṛṣṭinyāḥ saṃhṛṣṭinyoḥ saṃhṛṣṭinīnām
Locativesaṃhṛṣṭinyām saṃhṛṣṭinyoḥ saṃhṛṣṭinīṣu

Compound saṃhṛṣṭini - saṃhṛṣṭinī -

Adverb -saṃhṛṣṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria