Declension table of ?saṃhṛṣṭavadanā

Deva

FeminineSingularDualPlural
Nominativesaṃhṛṣṭavadanā saṃhṛṣṭavadane saṃhṛṣṭavadanāḥ
Vocativesaṃhṛṣṭavadane saṃhṛṣṭavadane saṃhṛṣṭavadanāḥ
Accusativesaṃhṛṣṭavadanām saṃhṛṣṭavadane saṃhṛṣṭavadanāḥ
Instrumentalsaṃhṛṣṭavadanayā saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanābhiḥ
Dativesaṃhṛṣṭavadanāyai saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanābhyaḥ
Ablativesaṃhṛṣṭavadanāyāḥ saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanābhyaḥ
Genitivesaṃhṛṣṭavadanāyāḥ saṃhṛṣṭavadanayoḥ saṃhṛṣṭavadanānām
Locativesaṃhṛṣṭavadanāyām saṃhṛṣṭavadanayoḥ saṃhṛṣṭavadanāsu

Adverb -saṃhṛṣṭavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria