Declension table of ?saṃhṛṣṭavadana

Deva

NeuterSingularDualPlural
Nominativesaṃhṛṣṭavadanam saṃhṛṣṭavadane saṃhṛṣṭavadanāni
Vocativesaṃhṛṣṭavadana saṃhṛṣṭavadane saṃhṛṣṭavadanāni
Accusativesaṃhṛṣṭavadanam saṃhṛṣṭavadane saṃhṛṣṭavadanāni
Instrumentalsaṃhṛṣṭavadanena saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanaiḥ
Dativesaṃhṛṣṭavadanāya saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanebhyaḥ
Ablativesaṃhṛṣṭavadanāt saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanebhyaḥ
Genitivesaṃhṛṣṭavadanasya saṃhṛṣṭavadanayoḥ saṃhṛṣṭavadanānām
Locativesaṃhṛṣṭavadane saṃhṛṣṭavadanayoḥ saṃhṛṣṭavadaneṣu

Compound saṃhṛṣṭavadana -

Adverb -saṃhṛṣṭavadanam -saṃhṛṣṭavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria