Declension table of ?saṃhṛṣṭavadana

Deva

MasculineSingularDualPlural
Nominativesaṃhṛṣṭavadanaḥ saṃhṛṣṭavadanau saṃhṛṣṭavadanāḥ
Vocativesaṃhṛṣṭavadana saṃhṛṣṭavadanau saṃhṛṣṭavadanāḥ
Accusativesaṃhṛṣṭavadanam saṃhṛṣṭavadanau saṃhṛṣṭavadanān
Instrumentalsaṃhṛṣṭavadanena saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanaiḥ saṃhṛṣṭavadanebhiḥ
Dativesaṃhṛṣṭavadanāya saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanebhyaḥ
Ablativesaṃhṛṣṭavadanāt saṃhṛṣṭavadanābhyām saṃhṛṣṭavadanebhyaḥ
Genitivesaṃhṛṣṭavadanasya saṃhṛṣṭavadanayoḥ saṃhṛṣṭavadanānām
Locativesaṃhṛṣṭavadane saṃhṛṣṭavadanayoḥ saṃhṛṣṭavadaneṣu

Compound saṃhṛṣṭavadana -

Adverb -saṃhṛṣṭavadanam -saṃhṛṣṭavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria