Declension table of ?saṅguptārthā

Deva

FeminineSingularDualPlural
Nominativesaṅguptārthā saṅguptārthe saṅguptārthāḥ
Vocativesaṅguptārthe saṅguptārthe saṅguptārthāḥ
Accusativesaṅguptārthām saṅguptārthe saṅguptārthāḥ
Instrumentalsaṅguptārthayā saṅguptārthābhyām saṅguptārthābhiḥ
Dativesaṅguptārthāyai saṅguptārthābhyām saṅguptārthābhyaḥ
Ablativesaṅguptārthāyāḥ saṅguptārthābhyām saṅguptārthābhyaḥ
Genitivesaṅguptārthāyāḥ saṅguptārthayoḥ saṅguptārthānām
Locativesaṅguptārthāyām saṅguptārthayoḥ saṅguptārthāsu

Adverb -saṅguptārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria