Declension table of ?saṅgrahakāra

Deva

MasculineSingularDualPlural
Nominativesaṅgrahakāraḥ saṅgrahakārau saṅgrahakārāḥ
Vocativesaṅgrahakāra saṅgrahakārau saṅgrahakārāḥ
Accusativesaṅgrahakāram saṅgrahakārau saṅgrahakārān
Instrumentalsaṅgrahakāreṇa saṅgrahakārābhyām saṅgrahakāraiḥ saṅgrahakārebhiḥ
Dativesaṅgrahakārāya saṅgrahakārābhyām saṅgrahakārebhyaḥ
Ablativesaṅgrahakārāt saṅgrahakārābhyām saṅgrahakārebhyaḥ
Genitivesaṅgrahakārasya saṅgrahakārayoḥ saṅgrahakārāṇām
Locativesaṅgrahakāre saṅgrahakārayoḥ saṅgrahakāreṣu

Compound saṅgrahakāra -

Adverb -saṅgrahakāram -saṅgrahakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria