Declension table of ?saṅgrahaṇī

Deva

FeminineSingularDualPlural
Nominativesaṅgrahaṇī saṅgrahaṇyau saṅgrahaṇyaḥ
Vocativesaṅgrahaṇi saṅgrahaṇyau saṅgrahaṇyaḥ
Accusativesaṅgrahaṇīm saṅgrahaṇyau saṅgrahaṇīḥ
Instrumentalsaṅgrahaṇyā saṅgrahaṇībhyām saṅgrahaṇībhiḥ
Dativesaṅgrahaṇyai saṅgrahaṇībhyām saṅgrahaṇībhyaḥ
Ablativesaṅgrahaṇyāḥ saṅgrahaṇībhyām saṅgrahaṇībhyaḥ
Genitivesaṅgrahaṇyāḥ saṅgrahaṇyoḥ saṅgrahaṇīnām
Locativesaṅgrahaṇyām saṅgrahaṇyoḥ saṅgrahaṇīṣu

Compound saṅgrahaṇi - saṅgrahaṇī -

Adverb -saṅgrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria