Declension table of ?saṅgrāhaka

Deva

NeuterSingularDualPlural
Nominativesaṅgrāhakam saṅgrāhake saṅgrāhakāṇi
Vocativesaṅgrāhaka saṅgrāhake saṅgrāhakāṇi
Accusativesaṅgrāhakam saṅgrāhake saṅgrāhakāṇi
Instrumentalsaṅgrāhakeṇa saṅgrāhakābhyām saṅgrāhakaiḥ
Dativesaṅgrāhakāya saṅgrāhakābhyām saṅgrāhakebhyaḥ
Ablativesaṅgrāhakāt saṅgrāhakābhyām saṅgrāhakebhyaḥ
Genitivesaṅgrāhakasya saṅgrāhakayoḥ saṅgrāhakāṇām
Locativesaṅgrāhake saṅgrāhakayoḥ saṅgrāhakeṣu

Compound saṅgrāhaka -

Adverb -saṅgrāhakam -saṅgrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria