Declension table of saṅgīti

Deva

FeminineSingularDualPlural
Nominativesaṅgītiḥ saṅgītī saṅgītayaḥ
Vocativesaṅgīte saṅgītī saṅgītayaḥ
Accusativesaṅgītim saṅgītī saṅgītīḥ
Instrumentalsaṅgītyā saṅgītibhyām saṅgītibhiḥ
Dativesaṅgītyai saṅgītaye saṅgītibhyām saṅgītibhyaḥ
Ablativesaṅgītyāḥ saṅgīteḥ saṅgītibhyām saṅgītibhyaḥ
Genitivesaṅgītyāḥ saṅgīteḥ saṅgītyoḥ saṅgītīnām
Locativesaṅgītyām saṅgītau saṅgītyoḥ saṅgītiṣu

Compound saṅgīti -

Adverb -saṅgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria