Declension table of ?saṅgītavidyā

Deva

FeminineSingularDualPlural
Nominativesaṅgītavidyā saṅgītavidye saṅgītavidyāḥ
Vocativesaṅgītavidye saṅgītavidye saṅgītavidyāḥ
Accusativesaṅgītavidyām saṅgītavidye saṅgītavidyāḥ
Instrumentalsaṅgītavidyayā saṅgītavidyābhyām saṅgītavidyābhiḥ
Dativesaṅgītavidyāyai saṅgītavidyābhyām saṅgītavidyābhyaḥ
Ablativesaṅgītavidyāyāḥ saṅgītavidyābhyām saṅgītavidyābhyaḥ
Genitivesaṅgītavidyāyāḥ saṅgītavidyayoḥ saṅgītavidyānām
Locativesaṅgītavidyāyām saṅgītavidyayoḥ saṅgītavidyāsu

Adverb -saṅgītavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria