Declension table of ?saṅgītasarvasva

Deva

NeuterSingularDualPlural
Nominativesaṅgītasarvasvam saṅgītasarvasve saṅgītasarvasvāni
Vocativesaṅgītasarvasva saṅgītasarvasve saṅgītasarvasvāni
Accusativesaṅgītasarvasvam saṅgītasarvasve saṅgītasarvasvāni
Instrumentalsaṅgītasarvasvena saṅgītasarvasvābhyām saṅgītasarvasvaiḥ
Dativesaṅgītasarvasvāya saṅgītasarvasvābhyām saṅgītasarvasvebhyaḥ
Ablativesaṅgītasarvasvāt saṅgītasarvasvābhyām saṅgītasarvasvebhyaḥ
Genitivesaṅgītasarvasvasya saṅgītasarvasvayoḥ saṅgītasarvasvānām
Locativesaṅgītasarvasve saṅgītasarvasvayoḥ saṅgītasarvasveṣu

Compound saṅgītasarvasva -

Adverb -saṅgītasarvasvam -saṅgītasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria