Declension table of ?saṅgītakalānidhi

Deva

MasculineSingularDualPlural
Nominativesaṅgītakalānidhiḥ saṅgītakalānidhī saṅgītakalānidhayaḥ
Vocativesaṅgītakalānidhe saṅgītakalānidhī saṅgītakalānidhayaḥ
Accusativesaṅgītakalānidhim saṅgītakalānidhī saṅgītakalānidhīn
Instrumentalsaṅgītakalānidhinā saṅgītakalānidhibhyām saṅgītakalānidhibhiḥ
Dativesaṅgītakalānidhaye saṅgītakalānidhibhyām saṅgītakalānidhibhyaḥ
Ablativesaṅgītakalānidheḥ saṅgītakalānidhibhyām saṅgītakalānidhibhyaḥ
Genitivesaṅgītakalānidheḥ saṅgītakalānidhyoḥ saṅgītakalānidhīnām
Locativesaṅgītakalānidhau saṅgītakalānidhyoḥ saṅgītakalānidhiṣu

Compound saṅgītakalānidhi -

Adverb -saṅgītakalānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria