Declension table of ?saṅgītāvasāna

Deva

NeuterSingularDualPlural
Nominativesaṅgītāvasānam saṅgītāvasāne saṅgītāvasānāni
Vocativesaṅgītāvasāna saṅgītāvasāne saṅgītāvasānāni
Accusativesaṅgītāvasānam saṅgītāvasāne saṅgītāvasānāni
Instrumentalsaṅgītāvasānena saṅgītāvasānābhyām saṅgītāvasānaiḥ
Dativesaṅgītāvasānāya saṅgītāvasānābhyām saṅgītāvasānebhyaḥ
Ablativesaṅgītāvasānāt saṅgītāvasānābhyām saṅgītāvasānebhyaḥ
Genitivesaṅgītāvasānasya saṅgītāvasānayoḥ saṅgītāvasānānām
Locativesaṅgītāvasāne saṅgītāvasānayoḥ saṅgītāvasāneṣu

Compound saṅgītāvasāna -

Adverb -saṅgītāvasānam -saṅgītāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria