Declension table of ?saṅghuṣitā

Deva

FeminineSingularDualPlural
Nominativesaṅghuṣitā saṅghuṣite saṅghuṣitāḥ
Vocativesaṅghuṣite saṅghuṣite saṅghuṣitāḥ
Accusativesaṅghuṣitām saṅghuṣite saṅghuṣitāḥ
Instrumentalsaṅghuṣitayā saṅghuṣitābhyām saṅghuṣitābhiḥ
Dativesaṅghuṣitāyai saṅghuṣitābhyām saṅghuṣitābhyaḥ
Ablativesaṅghuṣitāyāḥ saṅghuṣitābhyām saṅghuṣitābhyaḥ
Genitivesaṅghuṣitāyāḥ saṅghuṣitayoḥ saṅghuṣitānām
Locativesaṅghuṣitāyām saṅghuṣitayoḥ saṅghuṣitāsu

Adverb -saṅghuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria