Declension table of ?saṅghuṣita

Deva

NeuterSingularDualPlural
Nominativesaṅghuṣitam saṅghuṣite saṅghuṣitāni
Vocativesaṅghuṣita saṅghuṣite saṅghuṣitāni
Accusativesaṅghuṣitam saṅghuṣite saṅghuṣitāni
Instrumentalsaṅghuṣitena saṅghuṣitābhyām saṅghuṣitaiḥ
Dativesaṅghuṣitāya saṅghuṣitābhyām saṅghuṣitebhyaḥ
Ablativesaṅghuṣitāt saṅghuṣitābhyām saṅghuṣitebhyaḥ
Genitivesaṅghuṣitasya saṅghuṣitayoḥ saṅghuṣitānām
Locativesaṅghuṣite saṅghuṣitayoḥ saṅghuṣiteṣu

Compound saṅghuṣita -

Adverb -saṅghuṣitam -saṅghuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria