Declension table of ?saṅghuṣṭakā

Deva

FeminineSingularDualPlural
Nominativesaṅghuṣṭakā saṅghuṣṭake saṅghuṣṭakāḥ
Vocativesaṅghuṣṭake saṅghuṣṭake saṅghuṣṭakāḥ
Accusativesaṅghuṣṭakām saṅghuṣṭake saṅghuṣṭakāḥ
Instrumentalsaṅghuṣṭakayā saṅghuṣṭakābhyām saṅghuṣṭakābhiḥ
Dativesaṅghuṣṭakāyai saṅghuṣṭakābhyām saṅghuṣṭakābhyaḥ
Ablativesaṅghuṣṭakāyāḥ saṅghuṣṭakābhyām saṅghuṣṭakābhyaḥ
Genitivesaṅghuṣṭakāyāḥ saṅghuṣṭakayoḥ saṅghuṣṭakānām
Locativesaṅghuṣṭakāyām saṅghuṣṭakayoḥ saṅghuṣṭakāsu

Adverb -saṅghuṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria