Declension table of ?saṅghuṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṅghuṣṭam saṅghuṣṭe saṅghuṣṭāni
Vocativesaṅghuṣṭa saṅghuṣṭe saṅghuṣṭāni
Accusativesaṅghuṣṭam saṅghuṣṭe saṅghuṣṭāni
Instrumentalsaṅghuṣṭena saṅghuṣṭābhyām saṅghuṣṭaiḥ
Dativesaṅghuṣṭāya saṅghuṣṭābhyām saṅghuṣṭebhyaḥ
Ablativesaṅghuṣṭāt saṅghuṣṭābhyām saṅghuṣṭebhyaḥ
Genitivesaṅghuṣṭasya saṅghuṣṭayoḥ saṅghuṣṭānām
Locativesaṅghuṣṭe saṅghuṣṭayoḥ saṅghuṣṭeṣu

Compound saṅghuṣṭa -

Adverb -saṅghuṣṭam -saṅghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria