Declension table of ?saṅgharṣin

Deva

MasculineSingularDualPlural
Nominativesaṅgharṣī saṅgharṣiṇau saṅgharṣiṇaḥ
Vocativesaṅgharṣin saṅgharṣiṇau saṅgharṣiṇaḥ
Accusativesaṅgharṣiṇam saṅgharṣiṇau saṅgharṣiṇaḥ
Instrumentalsaṅgharṣiṇā saṅgharṣibhyām saṅgharṣibhiḥ
Dativesaṅgharṣiṇe saṅgharṣibhyām saṅgharṣibhyaḥ
Ablativesaṅgharṣiṇaḥ saṅgharṣibhyām saṅgharṣibhyaḥ
Genitivesaṅgharṣiṇaḥ saṅgharṣiṇoḥ saṅgharṣiṇām
Locativesaṅgharṣiṇi saṅgharṣiṇoḥ saṅgharṣiṣu

Compound saṅgharṣi -

Adverb -saṅgharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria