Declension table of ?saṅgharṣaśālinī

Deva

FeminineSingularDualPlural
Nominativesaṅgharṣaśālinī saṅgharṣaśālinyau saṅgharṣaśālinyaḥ
Vocativesaṅgharṣaśālini saṅgharṣaśālinyau saṅgharṣaśālinyaḥ
Accusativesaṅgharṣaśālinīm saṅgharṣaśālinyau saṅgharṣaśālinīḥ
Instrumentalsaṅgharṣaśālinyā saṅgharṣaśālinībhyām saṅgharṣaśālinībhiḥ
Dativesaṅgharṣaśālinyai saṅgharṣaśālinībhyām saṅgharṣaśālinībhyaḥ
Ablativesaṅgharṣaśālinyāḥ saṅgharṣaśālinībhyām saṅgharṣaśālinībhyaḥ
Genitivesaṅgharṣaśālinyāḥ saṅgharṣaśālinyoḥ saṅgharṣaśālinīnām
Locativesaṅgharṣaśālinyām saṅgharṣaśālinyoḥ saṅgharṣaśālinīṣu

Compound saṅgharṣaśālini - saṅgharṣaśālinī -

Adverb -saṅgharṣaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria