Declension table of ?saṅghajīvinī

Deva

FeminineSingularDualPlural
Nominativesaṅghajīvinī saṅghajīvinyau saṅghajīvinyaḥ
Vocativesaṅghajīvini saṅghajīvinyau saṅghajīvinyaḥ
Accusativesaṅghajīvinīm saṅghajīvinyau saṅghajīvinīḥ
Instrumentalsaṅghajīvinyā saṅghajīvinībhyām saṅghajīvinībhiḥ
Dativesaṅghajīvinyai saṅghajīvinībhyām saṅghajīvinībhyaḥ
Ablativesaṅghajīvinyāḥ saṅghajīvinībhyām saṅghajīvinībhyaḥ
Genitivesaṅghajīvinyāḥ saṅghajīvinyoḥ saṅghajīvinīnām
Locativesaṅghajīvinyām saṅghajīvinyoḥ saṅghajīvinīṣu

Compound saṅghajīvini - saṅghajīvinī -

Adverb -saṅghajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria